We read every piece of feedback, and take your input very seriously.
To see all available qualifiers, see our documentation.
Have a question about this project? Sign up for a free GitHub account to open an issue and contact its maintainers and the community.
By clicking “Sign up for GitHub”, you agree to our terms of service and privacy statement. We’ll occasionally send you account related emails.
Already on GitHub? Sign in to your account
मित्राविनाश @avinashvarna , द्वित्रास् संस्था अत्यन्तम् आसक्ताः वैदिकसन्धियत्रप्रयोगे। तत्प्रयोगेण वेदविकृतिपाठान् जिजनयिषन्ति। तेषु @vedavmsnmv , वंशीकृष्णघनपाठी, अन्येऽपि चान्तर्भवन्ति। तैस् सह भाषमाणेन मया एतद् यन्त्रं वर्धयितुम् उचितं स्यादिति प्रोक्तम्। अचिराद् अपेक्षितान् प्रातिशाख्यविशिष्टसन्धिनियमान् प्रेषयिष्यन्ति।
सन्धि-नियम-सञ्चिका (sandhi_rules सङ्ग्रहे) कथं रचनीया +इति चिन्तयतु। तत्रोदात्तानुदात्तयोस् सन्धाव् उदात्तः क्व स्यादित्यदिकं स्पष्टीकर्तुं शक्तिः स्यात्।
भवद्भिः slp1 प्रयुज्यते खलु - तत्र स्वराङ्गकनं कथं स्यादित्यपि चिन्तनीयम्।
The text was updated successfully, but these errors were encountered:
@vvasuki are you aware of all the vaidika options at https://github.com/funderburkjim/ScharfSandhi ?
Sorry, something went wrong.
Hearing about it for the first time! What all can it do?
avinashvarna
No branches or pull requests
मित्राविनाश @avinashvarna , द्वित्रास् संस्था अत्यन्तम् आसक्ताः वैदिकसन्धियत्रप्रयोगे। तत्प्रयोगेण वेदविकृतिपाठान् जिजनयिषन्ति। तेषु @vedavmsnmv , वंशीकृष्णघनपाठी, अन्येऽपि चान्तर्भवन्ति। तैस् सह भाषमाणेन मया एतद् यन्त्रं वर्धयितुम् उचितं स्यादिति प्रोक्तम्। अचिराद् अपेक्षितान् प्रातिशाख्यविशिष्टसन्धिनियमान् प्रेषयिष्यन्ति।
सन्धि-नियम-सञ्चिका (sandhi_rules सङ्ग्रहे) कथं रचनीया +इति चिन्तयतु। तत्रोदात्तानुदात्तयोस् सन्धाव् उदात्तः क्व स्यादित्यदिकं स्पष्टीकर्तुं शक्तिः स्यात्।
भवद्भिः slp1 प्रयुज्यते खलु - तत्र स्वराङ्गकनं कथं स्यादित्यपि चिन्तनीयम्।
The text was updated successfully, but these errors were encountered: